A 574-2 (Laghu)Śabdenducandrikā

Manuscript culture infobox

Filmed in: A 574/2
Title: (Laghu)Śabdenducandrikā
Dimensions: 34 x 10 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3854
Remarks: by Viśvanātha; A 1202/15

Reel No. A 574/2

Inventory No. 58776

Title Śekharadīpikā

Remarks Śekharadīpikā is Nityānandapantaparvatīya's commentary on Nāgeśa's Laghuśabdenduśekhara.

Author Nityānandapantaparvatīya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.0 x 10.0 cm

Binding Hole

Folios 33

Lines per Folio 7

Foliation figures in the upper left margin of the verso

Scribe Vāmana

Place of Deposit NAK

Accession No. 5/3854

Manuscript Features

The manuscript contains text from the commentary on ādeśapratyayayoḥ (Pāṇ. 8. 3. 59) of the Ajantapuṃlliṅga chapter to the commentary on yūstryākhyau nadī (Pāṇ. 1. 4. 3) of the same chapter.
At the top of fol. 1r is written: śabdenducandrikā.

Excerpts

Beginning

///ajvāpe pratyaye iyajuvajau bhavata ity arthe śriyau bhyuvāv ity atraiva syātāṃ na tu śriyo bhṛva iti bhāṣyavirodhaḥ jasavayava akāreti bhavanmate pratyayatvasya satvāt evaṃ rāmāṇām ityādau pratyayāvayave āmi pratyayatvasya satvena nāmann (!) ity asya bhasaṃjñāyāṃ pratvād alopāpattiś ca ... (fol. 1r)

End

anyathā strītvaviśiṣṭatatsayuvāpatyatvarūpapravṛttinimittasya svāvacchinnamukhyamukhyaviśeṣyatāprayojakatvasya svāvacchinnaviśeṣyatāprayojakatvasya svāvacchinnaviśeṣyatānirūpitastrītvaniṣṭhaprakāratāprayojakatvābhāvasya ca strītvaviśiṣṭavatsayuvāpatyatvāvacchinnanirūpitaśaktau satvena tādēśaśaktiparyāptyadhikaraṇatvasyaniruktavātsyāyanīśabde sattvād doṣo durvāraḥ syāt vāmanākhyo ʼlikhat svayam/// (fol. 33v)

Microfilm Details

Reel No. A 574/2

Date of Filming 22-05-1973

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 1202-15

Catalogued by RT

Date 14-11-2003